法句经 金刚经 华严经 地藏经 心经 六祖坛经 成唯识论 十善业道经 楞严经 涅槃经 阿弥陀经 无量寿经 盂兰盆经 观无量寿经 俱舍论 药师经 楞伽经 解深密经 八大人觉经 法句经 胜鬘经 维摩诘经 大宝积经 摄大乘论 大乘起信论 瑜伽师地论 普贤行愿品 圆通章 圆觉经 四十二章经 佛遗教经 普门品 占察善恶业报经 妙法莲华经 大智度论 阿含经 吉祥经 中观论 现观庄严论 大乘百法明门论 佛经入门 佛经名句 佛经问答 佛经原文 佛经译文 佛经注音 佛经讲解 其它经论 大藏经 阿含部 事汇部·外教部·目录部

《法句经》注 16、喜爱品

  明法尊者:《法句经》注 16、喜爱品

  209~211

  209 Ayoge yubjam attanam, yogasmibca ayojayam,

  attham hitva piyaggahi, pihet’ attanuyoginam.

  [Ayoge无致力(阳单处格)] [yubjam致力(阳单主格, ppr.)] [attanam自我(阳单业格)],

  [yogasmib致力(阳单处格)] [ca并且] [a未][yojayam使...致力(阳单主格, ppr.)],

  [attham义利(中单业格)] [hitva捨弃(ger.)] [piya可爱(a.)]g[gahi握持(阳单主格, a.)],

  [pihet’羡慕(单3现)] [att自我][anuyoginam随致力(阳单业格, a.)].

  209 专事不当事,不事于应修,弃善.趋爱欲,却羡自勉者 。

  210 Ma piyehi samagabchi, appiyehi kudacanam.

  Piyanam adassanam dukkham, appiyanabca dassanam.

  [Ma不要] [piyehi可爱(阳複具格, a.)] [samagabchi一起来(单3过)],

  [appiyehi不可爱(阳複具格, a.)] [kudacanam在任何时候].

  [Piyanam可爱(阳複属格, a.)] [adassanam不见(中单主格)] [dukkham苦(中单主格, a.)],

  [appiyanab不可爱(阳複属格, a.)] [ca并且] [dassanam见(中单主格)].

  210 莫结交爱人,莫结不爱人。不见爱人苦,见憎人亦苦。

  211 Tasma piyam na kayiratha, piyapayo hi papako;

  gantha tesam na vijjanti, yesam natthi piyappiyam.

  [Tasma由于它] [piyam可爱(单业格, a.)] [na不] [kayiratha作(单3opt.为自言)],

  [piy可爱(a.)][apayo离去(阳单主格)] [hi因为] [papako恶(阳单主格, a.)];

  [gantha繫缚(阳複主格)] [tesam他们(阳複属格)] na [vijjanti被知(複3现)],

  [yesam他们(阳複属格, rp.)] [natthi不存在(单3现)] [piy可爱(a.)][appiyam不可爱(中单主格, a.)].

  211 是故莫爱着,爱别离为苦。若无爱与憎,彼即无羁缚。

  212 Piyato jayate soko piyato jayati bhayam,

  piyato vippamuttassa natthi soko kuto bhayam.

  [Piyato可爱(阳单从格, a.)] [jayate被生(单3现﹐为自言)] [soko悲伤(阳单主格)],

  piyato [jayati被生(单3现, 为自言,出现在偈)] [bhayam恐惧(中单主格)],

  piyato [vippamuttassa扩大释放出(阳单属格, pp.)],

  [natthi不存在(单3现)] soko [kuto从何处?] bhayam.

  212 从喜爱生忧,从喜爱生怖;离喜爱无忧,何处有恐怖。

  213 Pemato jayate soko pemato jayati bhayam,

  pemato vippamuttassa natthi soko kuto bhayam. (cp. Dh212)

  [Pemato爱(中单从格)] [jayate被生(单3现,为自言)] [soko悲伤(阳单主格)],

  pemato [jayati被生(单3现,为自言、出现在偈)] [bhayam恐惧(中单主格)],

  pemato [vippamuttassa扩大释放出(阳单属格, pp.)],

  [natthi不存在(单3现)] soko [kuto从何处?] bhayam.

  213 从亲爱生忧,从亲爱生怖;离亲爱无忧,何处有恐怖。

  214 Ratiya jayate soko, ratiya jayati bhayam,

  ratiya vippamuttassa, natthi soko kuto bhayam. (cp. Dh212)

  [Ratiya喜乐(阴单从格)] [jayate被生(单3现﹐为自言)] [soko悲伤(阳单主格)],

  ratiya [jayati被生(单3现﹐为自言,出现在偈)] [bhayam恐惧(中单主格)],

  ratiya [vippamuttassa扩大释放出(阳单属格, pp.)],

  [natthi不存在(单3现)] soko [kuto从何处?] bhayam.

  214 从贪欲生忧,从贪欲生怖;离贪欲无忧,何处有恐怖。

  215 Kamato jayate soko, kamato jayati bhayam,

  kamato vippamuttassa, natthi soko kuto bhayam. (cp. Dh212)

  [Kamato欲(阳单从格)] [jayate被生(单3现﹐为自言)] [soko悲伤(阳单主格)],

  kamato [jayati被生(单3现﹐为自言,出现在偈)] [bhayam恐惧(中单主格)],

  kamato [vippamuttassa扩大释放出(阳单属格, pp.)],

  [natthi不存在(单3现)] soko [kuto从何处?] bhayam.

  215 从欲乐生忧,从欲乐生怖;离欲乐无忧,何处有恐怖。

  216 Tanhaya jayate soko, tanhaya jayati bhayam,

  tanhaya vippamuttassa, natthi soko kuto bhayam. (cp. Dh212)

  [Tanhaya渴爱(阴单从格)] [jayate被生(单3现,为自言)] [soko悲伤(阳单主格)],

  tanhaya[jayati被生(单3现,为自言、出现在偈)] [bhayam恐惧(中单主格)],

  tanhaya [vippamuttassa扩大释放出(阳单属格, pp.)],

  [natthi不存在(单3现)] soko [kuto从何处?] bhayam.

  216 从爱欲生忧,从爱欲生怖;离爱欲无忧,何处有恐怖。

  217 Siladassanasampannam, dhammattham saccavedinam,

  attano kamma kubbanam, tam jano kurute piyam.

  [Sila戒][dassana见][sampannam完全行(阳单业格, pp.)], [dhammattham存续于法(阳单业格, a.)] [sacca真谛][vedinam知(阳单业格, a.),

  [attano自我(阳单属格)] [kamma业(中单业格)] [kubbanam作(为自言, 阳单业格, ppr.)],

  [tam他(阳单业格)] [jano人(阳单主格)] [kurute作(单3现,为自言)] [piyam可爱(阳单业格, a.)].

  217 具戒及正见,住法知真谛,圆满自所行,彼为世人爱。

  218 Chandajato anakkhate, manasa ca phuto siya,

  kamesu ca appatibaddhacitto, uddhamsoto ti vuccati.

  [Chanda意愿][jato生(阳单主格, pp.)] [anakkhate未宣布(阳单处格, pp.)],

  [manasa意(中单具格)] [ca并且] [phuto佈满(阳单主格, pp.)] [siya是(单3opt.)],

  [kamesu欲(阳複处格)] ca {[appatibaddha未束缚(pp.)][citto心](阳单主格, a.)},

  [uddhamsoto向上流(阳单主格, a.)] [ti这样(结尾语)] [vuccati被叫做(单3现)].

  218 渴求离言法 ,充满思虑心,诸欲心不着,是名上流人 。

  219~220

  219 Cirappavasim purisam, durato sotthim agatam,

  batimitta suhajja ca, abhinandanti agatam.

  [Cira长久(a.)]p[pavasim外宿(阳单业格, a.)] [purisam人(阳单业格)],

  [durato远处(单从格, a.)] [sotthim平安(阴单业格>adv.)] [agatam来(阳单业格, pp.)],

  [bati亲属][mitta友(阳複主格)] [suhajja祝福者(阳複主格)] [ca及],

  [abhinandanti全面欢喜(複3现)] [(缺s?)agatam欢迎!(interj.)].

  219 久客异乡者,自远处安归,亲友与知识,欢喜而迎彼。

  220 Tath’eva katapubbam pi, asma loka param gatam,

  pubbani patiganhanti, piyam bati va agatam.

  [Tath’如是] [eva如此] [kata作(pp.)][pubbam福(中单主格)] [pi亦],

  [asma此(阳单从格)] [loka世间(阳单从格)] [param下一(阳单业格, a.)] [gatam去到(中单主格, pp.)],

  [pubbani福(中複业格)] [patiganhanti接受(複3现)],

  [piyam可爱(阳单业格, a.)] [bati亲属(阴複主格)] [va如] [agatam来(阳单业格, pp.)].

  220 造福亦如是,从此生彼界,福业如亲友,以迎爱者来。

广大佛友阅读文章时如发现错别字或者其他语法错误,欢迎指正,以利弘法,你们的支持是我们进步的最好动力。反馈|投稿
热文推荐
精华文章
热门推荐
网站推荐
最新推荐
愿所有弘法功德回向

赞助、流通、见闻、随喜者、及皆悉回向尽法界、虚空界一切众生,依佛菩萨威德力、弘法功德力,普愿消除一切罪障,福慧具足,常得安乐,无绪病苦。欲行恶法,皆悉不成。所修善业,皆速成就。关闭一切诸恶趣门,开示人生涅槃正路。家门清吉,身心安康,先亡祖妣,历劫怨亲,俱蒙佛慈,获本妙心。兵戈永息,礼让兴行,人民安乐,天下太平。四恩总报,三有齐资,今生来世脱离一切外道天魔之缠缚,生生世世永离恶道,离一切苦得究竟乐,得遇佛菩萨、正法、清净善知识,临终无一切障碍而往生有缘之佛净土,同证究竟圆满之佛果。

版权归原影音公司所有,若侵犯你的权益,请通知我们,我们会及时删除侵权内容!

华人学佛网  Copy Rights Reserved @2020 技术问题联络电邮:cnbuddhist@hotmail.com